अतिजीव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजीव् [atijīv], 1 P.

To survive, outlive.

To surpass (in the mode of living); अत्यजीवदमरालकेश्वरौ R.19.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजीव्/ अति- to survive; to surpass in the mode of living.

"https://sa.wiktionary.org/w/index.php?title=अतिजीव्&oldid=196005" इत्यस्माद् प्रतिप्राप्तम्