अतितराम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतित(मा)राम्¦ अव्य॰ अति + तर(म)प् आमु। अत्यन्ते
“वेगवानतितरामायाति चेन्मारुत” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतितराम्¦ ind. Much, excessively, exceedingly. E. अति, and तराम् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतितराम् [atitarām] अतितमाम् [atitamām], अतितमाम् ind. [अति-तर �+(म) प् आमु]

more, higher (abl.); नृत्तादस्याः स्थितमतितरां कान्तम् M.2.6.

Exceedingly, very much; excessive, great; ˚सुदुःसहः R.3.37; ˚रां कान्तिमापत्स्यते Me.15 will attain great splendour.

Above, higher in rank (acc.); तस्माद्वा एते देवा ˚रामिवान्यान् देवान् Ken.4.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतितराम्/ अति-तराम् ind. ( compar. of अति) , above in rank (with acc. ) , KenaUp.

अतितराम्/ अति-तराम् ind. better , higher , more (with abl. ) S3Br. etc.

अतितराम्/ अति-तराम् ind. very much , exceedingly , excessively.

"https://sa.wiktionary.org/w/index.php?title=अतितराम्&oldid=196014" इत्यस्माद् प्रतिप्राप्तम्