अतिथिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिन् [atithin], a. Ved. Travelling, wandering. साध्वर्या अतिथिनीः Rv.1.68.3. -m. (थी) N. of a King, also called सुहोत्र and अतिथि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिथिन् mfn. ( अत्) , travelling RV. x , 68 , 3

अतिथिन् m. N. of a king (also सुहोत्रand अतिथिSee. )

"https://sa.wiktionary.org/w/index.php?title=अतिथिन्&oldid=484833" इत्यस्माद् प्रतिप्राप्तम्