अतिदान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदानम्, क्ली, (दा + भावे ल्यट्, अत्यन्तं दानं स्वस- त्त्वध्वंसपूर्ब्बकपरस्वत्त्वोत्पत्तिः, कर्म्मधारयः ।) बहु- दानं । अपरिमितदानं । यथा, -- “अतिदाने बलिर्बद्धः अतिमाने च कौरवाः । अतिरूपे हृता सीता सर्व्वमत्यन्तगर्हितम् ॥ इति चाणक्यः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदान¦ न॰ अतिशयितं दानम् प्रा॰ स॰। अत्युत्कट-दाने
“अतिदाने बलिर्बद्ध” इति नीति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदान¦ n. (-नं) Munificence, giving largely. E. अति and दान gift.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदानम् [atidānam], Manificence, liberality; अतिदाने बलिर्बद्धः Chān.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदान/ अति--दान n. munificence

अतिदान/ अति--दान n. excessive munificence.

"https://sa.wiktionary.org/w/index.php?title=अतिदान&oldid=484840" इत्यस्माद् प्रतिप्राप्तम्