अतिदिश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदिश् [atidiś], 6 P.

To assign, to make over, transfer.

To extend the application of, extend by analogy; प्रधानमल्लनिबर्हणन्यायेन अतिदिशति Ś.B.; जनपदतदवध्योश्चेति प्रकरणे ये प्रत्यया उक्तास्ते$त्रातिदिश्यन्ते P.IV.3.1 Sk.,IV.1. 151 Mbh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिदिश्/ अति- to make over , transfer , assign: Pass. -दिश्यते, (in Gr. )to be overruled or attracted or assimilated.

"https://sa.wiktionary.org/w/index.php?title=अतिदिश्&oldid=196066" इत्यस्माद् प्रतिप्राप्तम्