अतिनिद्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनिद्रा [atinidrā], Excessive sleeping. -द्र a.

Given to excessive sleep.

Without sleep, sleepless.-द्रम् ind. Past sleeping time (निद्रा सम्प्रति न युज्यते).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनिद्रा/ अति--निद्रा f. excessive sleep

"https://sa.wiktionary.org/w/index.php?title=अतिनिद्रा&oldid=484854" इत्यस्माद् प्रतिप्राप्तम्