अतिनिर्हारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनिर्हारिन् पुं।

सुगन्धः

समानार्थक:आमोद,अतिनिर्हारिन्

1।5।10।2।2

विमर्दोत्थे परिमलो गन्धे जनमनोहरे। आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात्.।

 : जनमनोहरगन्धः

पदार्थ-विभागः : , गुणः, गन्धः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनिर्हारिन् [atinirhārin], a. Very attractive (as an attributive of smell); आमोदः सो$तिनिर्हारी Ak.

"https://sa.wiktionary.org/w/index.php?title=अतिनिर्हारिन्&oldid=196106" इत्यस्माद् प्रतिप्राप्तम्