अतिनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनु, त्रि, (कुगतिप्रादीतिसमासः । गोस्त्रियोरुप- सर्जनस्येति ह्रस्वः ।) अतीतनौकं । नावमतिक्रान्तं । नाबोत्तीर्ण्णं । इत्यमरः । तस्य पुंस्त्रीलिङ्गयोः अतिनौः इति रूपं ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनु वि।

नौकामतिक्रान्तजलादिः

समानार्थक:अतीतनौक,अतिनु

1।10।14।1।3

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु। त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनु(नौ)¦ त्रि॰ अतिक्रान्तोनावम् अत्या॰ स॰ क्लीवे ह्रस्वः। नौकातिक्रमकारिणि। पुंसि स्त्रियां च अतिनौः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिनु/ अति- Caus. to turn away TS.

"https://sa.wiktionary.org/w/index.php?title=अतिनु&oldid=484855" इत्यस्माद् प्रतिप्राप्तम्