अतिपत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपत् [atipat], 1 P.

To pass over; neglect, omit, transgress.

To fly by, beyond or over; to cross; -Caus.

To delay, neglect; see अतिपात्य below.

To disrespect, offend; ये सत्यमेव हि गुरूनतिपातयन्ति Mu.3.33. transgress, violate; अतिपातितकालसाधना Ki.2.42.

To cause to fly past or by.

To make ineffectual; संशमनमेवं संशोधनमतिपातयति Suśr.

To snatch away, drag away.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपत्/ अति- to fall or fly by or past or beyond or over , to neglect , miss:Caus. -पातयति, to cause to fly by , to drag away , to make effectless.

"https://sa.wiktionary.org/w/index.php?title=अतिपत्&oldid=196121" इत्यस्माद् प्रतिप्राप्तम्