अतिपथिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपथिन् पुं।

शोभनमार्गः

समानार्थक:अतिपथिन्,सुपथिन्,सत्पथ,अर्चिताध्वन्

2।1।16।1।1

अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि। व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप(थ)थिन्¦ पु॰ अतिशयितः सुन्दरः पन्थाः प्रा॰ स॰ अतेःपूजार्थत्वात् न समा॰। सत्पथे। अतीतपथे तु समा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपथिन्¦ m. (-पन्था) A good road. E. अति, and पथिन् a road; a very road.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपथिन् [atipathin], m. A better road than common, a good road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपथिन्/ अति--पथिन् ( nom. -पन्थास्) m. a better road than common L.

"https://sa.wiktionary.org/w/index.php?title=अतिपथिन्&oldid=196127" इत्यस्माद् प्रतिप्राप्तम्