अतिपद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपद¦ त्रि॰ अतिक्रान्तः पदं चरणम्। वर्णवृत्तानुसारिपादा-तिक्रान्ते
“अतिपदा गायत्री अतिपदा जगतीति”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपद [atipada], a. [अतिक्रान्तः पदम्]

Having no feet.

Too long by one foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपद/ अति--पद mfn. (in prosody) too long by one पदor foot ,

"https://sa.wiktionary.org/w/index.php?title=अतिपद&oldid=484862" इत्यस्माद् प्रतिप्राप्तम्