अतिपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपातः, पुं, (अति + पत् + भावे घञ्) अति- क्रमः । उपात्ययः । पर्य्ययः । इत्यमरः ॥ (यथा शाकुन्तले -- न चेदन्यकार्य्यातिपातः) ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात पुं।

क्रमोल्लङ्घनम्

समानार्थक:अतिपात,पर्यय,उपात्यय

2।7।37।1।2

पर्यायश्चातिपातस्तु स्यात्पर्यय उपात्ययः। नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम्.।

पदार्थ-विभागः : , क्रिया

अतिपात पुं।

अतिक्रमः

समानार्थक:पर्यय,अतिक्रम,अतिपात,उपात्यय,अत्यय

3।2।33।2।3

स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात¦ पु॰ अतिक्रम्य पातः गतिः अति + पत--घञ्।
“अतिक्रमे
“न चेत् कार्य्यातिपातः” इति शकु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात¦ m. (-तः)
1. Neglect of duty.
2. Transgression, deviation from laws or customs.
3. Contrariety, opposition.
4. Going beyond bounds. अति beyond, and पात from पत to go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपातः [atipātḥ], 1 Passing away, lapse (of time); अहो काल˚ तः Mal.2.

Neglect, omission; transgression; न चेदन्यकार्यातिपातः Ś.1 if no other duty be neglected thereby, if it should not interfere with (the discharge of) any other duty; deviation from established laws or customs.

Befalling, occurrence; दुःखातिपातेन कलुषीक्रियन्ते. K.289; जलधारातिपातः 32 falling.

Ill-treatment, or usage.

Opposition, contrariety.

Destruction; प्राणातिपातनिरतो निरनुक्रोशतां गतः Rām.1.59.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपात/ अति-पात m. passing away , lapse , neglect , transgression

अतिपात/ अति-पात m. ill-usage , opposition , contrariety.

"https://sa.wiktionary.org/w/index.php?title=अतिपात&oldid=484867" इत्यस्माद् प्रतिप्राप्तम्