अतिपातिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपातिन् [atipātin], a.

Acute, running a rapid course.

Surpassing in speed, swifter than (in comp.); ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरिताभिवेश्वरः R.3.3. अतिपाति कार्यमिदम् । पञ्चरात्रम् 2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिपातिन्/ अति-पातिन् mfn. overtaking , excelling in speed

अतिपातिन्/ अति-पातिन् mfn. (in med.) running a rapid course , acute , neglecting.

"https://sa.wiktionary.org/w/index.php?title=अतिपातिन्&oldid=196146" इत्यस्माद् प्रतिप्राप्तम्