अतिप्रवृद्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रवृद्ध¦ त्रि॰ अत्यन्तं प्रमाणातिरेकेण प्रवृद्धम्। प्रमाणवति-रेकेण वृद्धिमति। अतिप्रवृद्धिश्च नद्यादेर्जलस्य तीराद्यति-क्रमेण, क्षत्त्रियादेः स्वकर्त्तव्यतामूढतया मर्य्यादाद्यतिक्रमेणवीर्य्याधिक्येन वा वृद्धिः
“तस्यातिप्रवृद्धस्य ब्राह्मणान् प्रतिअनादर” इति।
“अतिप्रवृद्धं प्रहितास्त्रवृष्टिभिरिति” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रवृद्ध [atipravṛddha], a.

Overbearing क्षत्रस्यातिप्रवृद्धस्य Ms.6. 32.

Grown very much.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रवृद्ध/ अति--प्रवृद्ध mfn. enlarged to excess , overbearing Mn.

"https://sa.wiktionary.org/w/index.php?title=अतिप्रवृद्ध&oldid=196184" इत्यस्माद् प्रतिप्राप्तम्