अतिप्रसङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रसङ्ग¦ पु॰ अति + प्र + सन्ज घञ्। अतिप्रसक्तिपदार्थे। प्रसङ्गमतिक्रान्तवति त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रसङ्ग¦ m. (-ङ्गः) Frequent repetition, uninterrupted continuance. E. अति, and प्रसाद connexion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रसङ्गः [atiprasaṅgḥ] प्रसक्तिः [prasaktiḥ], प्रसक्तिः f.

Excessive attachment; नातिप्रसङ्गः प्रमदासु कार्यः Pt.1.187; स्त्रीष्वतिप्रसङ्गात् Dk.11.

Over-rudeness, impertinence; तद्विरमातिप्रसङ्गात् U.5; मा भूत्पुनर्बत कथंचिदतिप्रसङ्गः Mv.3.16 indiscretion or imprudence; यदेतावतः परिभवातिप्रसङ्गस्य तुल्यं स्यात् Mv.5 an insult.

Extraordinary or unwarrantable stretch of a (grammatical) rule, or principle; also = अतिव्याप्ति q. v.

A very close contact; अतिप्रसङ्गाद्वि- हितागसो मुहुः Ki.8.33 (अविच्छेदसङ्गः).

Prolixity; अलमतिप्रसङ्गेन Mu.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिप्रसङ्ग/ अति--प्रसङ्ग m. excessive attachment

अतिप्रसङ्ग/ अति--प्रसङ्ग m. unwarrantable stretch of a rule.

"https://sa.wiktionary.org/w/index.php?title=अतिप्रसङ्ग&oldid=484876" इत्यस्माद् प्रतिप्राप्तम्