अतिबला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबला, स्त्री, अत्यन्तं बलं यस्याः सः बहु- व्रीहिः ।) विश्वामित्रेण रामाय दत्ते अस्त्रविद्या- विशेषे यथा, -- “गृहाण द्वे इमे विद्ये बलामतिबलां तथा” । इत्यादि रामायणे ।) पीतबला । पीतवर्णवाडियाला इति ख्याता । पिटारणी । इति मदनविनोदः ॥ गुरशकरीभेदः । इति राजनिर्घण्टः ॥ तत्पर्य्यायः । बलिका २ बल्या ३ विकङ्कता ४ वाद्यपुष्पिका ५ घण्टा ६ शीता ७ शीतपुष्पा ८ भूरिचला ९ वृष्यगन्धिका १० । तस्या गुणाः । तिक्तत्वं । कटुत्वं । वातकृमिनाशित्वं । दाहतृष्णाविषच्छर्द्दिक्लेदोप- शमकारित्वञ्च । इति राजनिर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिबला/ अति--बला f. a medicinal plant (Sidonia Cordifolia and Rhombifolia , or Annona Squamosa)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mind-born mother. M. १७९. १२.

"https://sa.wiktionary.org/w/index.php?title=अतिबला&oldid=484878" इत्यस्माद् प्रतिप्राप्तम्