अतिभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभू [atibhū], 1 P.

To spring forth, arise; शब्दश्च घोरो$तिबभूव Mb.

To surpass, excel; to overcome, subdue, overpower.

अतिभू [atibhū], a. Surpassing all, epithet of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभू/ अति- ( perf. -बभूव) , to originate or take rise in an excessive way MBh. viii , 4541 ; P. (once A1. TA1r. ) , to excel , surpass PBr. MBh. etc. : Desid. to intend to surpass A1s3vS3r.

"https://sa.wiktionary.org/w/index.php?title=अतिभू&oldid=196237" इत्यस्माद् प्रतिप्राप्तम्