अतिभूमि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभूमिः, स्त्री, (अतिशयिता भूमिर्म्मर्य्यादा कर्म्मधारयः, अतिमर्य्यादा ।) आधिक्यं । यथा । प्राप्य मन्मथमदादतिभूमिं दुःसहस्तनभराः सुरतस्येति माघः ॥ अतिशयितभूमिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभूमि¦ स्त्री अतिशयिता भूमिर्मर्य्यादा प्रा॰ स॰। अति-मर्य्यादायाम्, आधिक्ये च।
“प्राप्य मन्मथमदादतिभूमिंदुःसहस्तनभराः सुरतस्येति” माघः। अतिक्रमेऽघ्ययी॰। मर्य्यादातिक्रमेऽव्य॰। भूमिं मर्य्यादां वाऽतिक्रान्ते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभूमि¦ f. (-मिः)
1. Something more than was expected or aimed at.
2. Extensive land or limits.
3. Impropor conduct, exceeding proper bounds. E. अति, and भूमि land.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभूमिः [atibhūmiḥ], f.

Excess, culmination, highest pitch; ˚मिं गम्-या to go to excess, to reach the climax; ˚मिं तस्या अभिनिवेशो गमिष्यति Māl.2; ˚मिं गतोनुरागः 7; तत्र सर्व- लोकस्य ˚मिं गतः प्रवादः ibid. widely known, become notorious, noised abroad; ˚मिमयं गतो न शक्यते निवर्तयितुम् K.156; सर्वोत्सवानामतिभूमिमिवाधिशयाना 158; सर्वपौरुषातिभूमिः Dk.3; ˚मिं गतेन रणरणकेन U.1, प्रणयातिभूमिमगमन् Śi.9.78, 1.8.

Boldness, impropriety, violation of due limits (अमर्यादा); विपदि न दूषितातिभूमिः Śi.3.2.

Eminence, superiority.

Extensive land.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिभूमि/ अति-भूमि f. extensive land

अतिभूमि/ अति-भूमि f. culmination , eminence , superiority

अतिभूमि/ अति-भूमि f. excess.

"https://sa.wiktionary.org/w/index.php?title=अतिभूमि&oldid=196238" इत्यस्माद् प्रतिप्राप्तम्