अतिमात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमात्रम्, क्ली, (मात्रामल्पमतिक्रान्तं प्रादि- समासः ।) अतिशयः । तद्युक्ते त्रि । इत्यमरः ॥ (यथा शाकुन्तले । अतिमात्रलोहिततलौ बाहू घटोत्क्षेपणात् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमात्र नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।2।4

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमात्र¦ त्रि॰ अतिक्रान्तो मात्रामल्पं अत्या॰ स॰। अति-शयिते, मात्रातिक्रमकर्त्तरि च। अतिशयिता मात्राप्रमाणमस्य। भृशार्थे त्रि॰।
“मुनिव्रतैस्तामतिमात्रकर्षि-तामिति” कुमा॰। अतिक्रान्तोमात्रां प्रमाणम् अत्या॰स॰। वृहत्प्रमाणे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमात्र¦ mfn. (त्रः-त्रा-त्रं) or adverb. n. त्रं Much, excessive. E. अति, and मात्रा a minute quantity.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमात्र [atimātra], a. [अतिक्रान्तो मात्राम्, अतिशयिता मात्रा प्रमाणं यस्य वा] Exceeding the proper measure, inordinate, excessive; ˚भास्वरत्वम् M.1.13; (in comp.) very much, beyond measure; ˚सुदुःसहानि Ś.4.3. quite insupportable; ˚लोहिततलौ 1.29; मुनिव्रतैस्त्वामतिमात्रकर्शिता Ku.5.48.-त्रम्, -मात्रशः ind. Beyond measure, inordinately, excessively.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमात्र/ अति-मात्र mfn. exceeding the proper measure AV. etc.

"https://sa.wiktionary.org/w/index.php?title=अतिमात्र&oldid=484893" इत्यस्माद् प्रतिप्राप्तम्