अतिमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमान¦ पु॰ अत्यन्तः मानः अभिमानः। अनुचिताभिमाने
“अतिमाने च कौरव” इति चाणक्यः। अतिक्रान्तोमानंप्रमणाम् अत्या॰ स॰। प्रमाणाधिके त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमान [atimāna], a. [मानमतिक्रान्तः] Immeasurable, very great or wide (as fame); ˚नया कीर्त्या Dk.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमान/ अति--मान m. great haughtiness.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a Paulastya. वा. ६२. ६६.

"https://sa.wiktionary.org/w/index.php?title=अतिमान&oldid=484894" इत्यस्माद् प्रतिप्राप्तम्