अतिमित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमित¦ mfn. (तः-ता-तं)
1. Dry, not wet.
2. Over measured, exceeding. E. अ neg. तिमित moist, or अति and मित meted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमित [atimita], a.

Over-measured, excessive.

[अ-तिमित] Not wet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमित/ अति-मित mfn. over measured , beyond measure , exceeding.

अतिमित/ अ-तिमित mfn. not moistened.

"https://sa.wiktionary.org/w/index.php?title=अतिमित&oldid=484897" इत्यस्माद् प्रतिप्राप्तम्