अतिमुक्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्ति¦ स्त्री अत्यन्ता मुक्तिः। विदेहकैवल्ये तत्त्वज्ञाना-नन्तरम्
“तस्य तावदेव चिरं यावत् विमोक्ष्ये इति” श्रुति-दर्शिते शरीरत्यागे, अतिमोक्षादयोप्यत्रार्थे पु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्तिः [atimuktiḥ], f. -मोक्षः Final liberation (from death). तद्येयं वाक् सो$यमग्निः स होता स मुक्तिः सातिमुक्तिः । Bṛi. Up.3.1. 3. तद्यदिदं मनः सो$सौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ संपदः । Bṛi. Up.3.1.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्ति/ अति--मुक्ति ( अति.) f. final liberation (from death) TS. S3Br. xiv.

अतिमुक्ति/ अति-मुक्ति f. final liberation.See. अति.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिमुक्ति स्त्री.
एक आहुति का नाम (अगिन्प्रणयन एवं पूर्णाहुति के अनन्तर ‘अगिर्न्वायुरादित्यो विष्णु----’ इस मन्त्र से 4 आहुतियाँ) आप.श्रौ.सू. 7.7.2; भा.श्रौ.सू. 7.5.6 ‘अगिर्न्यज्ञं नयतु प्रजानन्’ इस मन्त्र से, इत्यादि (सौत्र-मन्त्र); आप.श्रौ.सू. 19.13.2।

"https://sa.wiktionary.org/w/index.php?title=अतिमुक्ति&oldid=484902" इत्यस्माद् प्रतिप्राप्तम्