अतिरिक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्तः, त्रि, (अति रिच् + कर्त्तरि क्तः । श्रेष्ठे भिन्ने शून्ये च । भावे क्तः, अतिरेके आधिक्ये च ।) अधिकः । अतिशयितः । तत्पर्य्यायः । समधिकः २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्त वि।

अधिकभूतः

समानार्थक:अतिरिक्त,समधिक

3।1।75।2।1

चञ्चलं तरलं च एव पारिप्लवपरिप्लवे। अतिरिक्तः समधिको धृढसन्धिस्तु संहतः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्त¦ त्रि॰ अति + रिच्--क्त। अतिशयिते, श्रेष्ठे, भिन्ने,शून्ये च। भावे क्त। अतिशये, आधिक्ये च न॰। तत्रभेदे
“अतिरिक्तमथापि यद्भवेदिति” भाषा॰
“न वृक्षवृत्तिव्यतिरिक्तेति” कुमा॰। यस्य यावत्प्रमाणं युक्तं ततोऽ-धिकत्वे
“हीनाङ्गीमतिरिक्ताङ्गीमिति” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्त¦ mfn. (-क्तः-क्ता-क्तं) Excessive, exceeding, E. अति, and रिव to flow, with the participial affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्त [atirikta], p. p.

Surpassed, excelled; सर्वातिरिक्तसारेण R.1.14. strength exceeding that of all creatures; सुत- जन्मातिरिक्तेन महोत्सवेन K.137 surpassing the birth of a son.

Redundant, superfluous, remaining over and above; परिपूरितहृदयातिरिक्तहर्षमिव K.66 not contained in the heart.

Excessive, exuberant.

unequalled, unsurpassed; supreme, elevated समश्नुवानाः सहसा$ तिरिक्तताम् Ki.14.33 being raised up or elevated.

Different (generally व्यतिरिक्त in this sense, q. v.).

Quite empty. -Comp. -अङ्ग a. having a redundant limb (a finger, toe &c.). (-गम्) a redundant limb or member.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्त/ अति-रिक्त mfn. left with or as a surplus , left apart

अतिरिक्त/ अति-रिक्त mfn. redundant , unequalled

अतिरिक्त/ अति-रिक्त mfn. different from (with abl. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिक्त वि.
त्र्यम्बकेष्टि में अतिरिक्त (पुरोडाश), का.श्रौ.सू. 5.1०.11; छूटा हुआ, शेष, अतिरिक्त, जै.ब्रा. 1.67; मा.श्रौ.स. 231.16; अतिरिक्त, (अधिक) प्रचुर, आवश्यकता से अधिक, पञ्च.ब्रा. 6.1.5; कौषी.ब्रा. 14.5 (64.15); 26.3 (126.6); श.ब्रा. 1.7.2.7; विभिन्न, विशिष्ट, तदितर, अलग, मा.श्रौ.सू. 228.1०।

"https://sa.wiktionary.org/w/index.php?title=अतिरिक्त&oldid=484916" इत्यस्माद् प्रतिप्राप्तम्