अतिरिच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिच् [atiric], (Gen. used in pass.)

To surpass, excel, be superior to (with abl.); अश्वमेधसहस्रेभ्यः सत्यमेवाति- रिच्यते H.4.131; गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते Pt.4. 81; वाचः कर्मातिरिच्यते 'example is better than precept'; sometimes with acc.; न च नारायणो$त्रभवन्तमतिरिच्यते K. 23; or used by itself in the sense of 'to be supreme', 'prevail' 'triumph', 'predominate', 'be mightier'; अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते Ms.9.296 none is supreme or higher than another; 12.25; so दैवमत्रातिरिच्यते, स्वभावो$तिरिच्यते H.1.16; स्वल्पमप्यतिरिच्यते H.2 is of great importance.

To be left with a surplus, be redundant or superfluous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरिच्/ अति- Pass. -रिच्यते, to be left with a surplus , to surpass (in a good or bad sense with abl. or acc. ); to be superior , predominate , prevail:Caus. -रेचयति, to do superfluously , to do too much S3Br. etc.

"https://sa.wiktionary.org/w/index.php?title=अतिरिच्&oldid=196323" इत्यस्माद् प्रतिप्राप्तम्