अतिरुच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरुच्¦ पु॰ रोचते इति रुक् स्त्रीणामूरुदेशः अतिक्रान्तोरुचम् अत्या॰ स॰। जानुदेशे। अतिक्रान्तकान्तिके त्रि॰। प्रा॰ स॰। अतिशयितकान्तौ स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरुच् [atiruc], m. [रोचते इति रुक् स्त्रीणां ऊरुदेशः; अतिक्रान्तो रुचम् Tv.] The knee. -क् f. A very beautiful woman.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरुच्/ अति- to shine over or along RV. etc. ; to surpass in shining.

अतिरुच्/ अति-रुच् m. a horse's fetlock or knee VS.

"https://sa.wiktionary.org/w/index.php?title=अतिरुच्&oldid=196327" इत्यस्माद् प्रतिप्राप्तम्