अतिरेक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरेकः, त्रि, (अति रिच् + भावे घञ् । आधिक्ये श्रेष्ठत्वे च ।) अतिशयः । यथा, -- “सम्पूर्णे तूभयोर्ज्ञेयमतिरेके परेऽहनि” । इति तिथ्यादितत्त्वं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरेक¦ पु॰ अति + रिच्--घञ्। अतिशये, भेदे, प्राधान्ये,आधिक्ये च।
“संपूर्णमेतयोर्ज्ञेयमतिरेके परेऽहनीति” तिथित॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरेक¦ mfn. (-कः-का-कं) Much, excessive. E. अति, and रिच to flow, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरेकः [atirēkḥ], a.

Surplus, excess.

Difference; Mb.3.52.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरेक/ अति-रेक m. surplus , excess

अतिरेक/ अति-रेक m. redundancy

अतिरेक/ अति-रेक m. difference.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिरेक पु.
कुछ बचा हुआ, कुछ अतिरिक्त, कुछ अधिक, अधिक मात्रा, का.श्रौ.सू. 1.8.47 आज्यग्रहणम्, अतिशय आधिक्य, आवश्यकता से कुछ अधिक, आश्व.श्रौ.सू. 12.7.1; निदा.सू. 12.7 (1.8)।

"https://sa.wiktionary.org/w/index.php?title=अतिरेक&oldid=484920" इत्यस्माद् प्रतिप्राप्तम्