अतिलङ्घनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिलङ्घनम् [atilaṅghanam], 1 Excessive fasting.

Transgression; न युक्तमत्रार्यजनातिलङ्घनम् Ki.14.9.

"https://sa.wiktionary.org/w/index.php?title=अतिलङ्घनम्&oldid=196345" इत्यस्माद् प्रतिप्राप्तम्