अतिवक्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवक्तृ वि।

वाग्मी

समानार्थक:वाचोयुक्तिपटु,वाग्मिन्,वावदूक,अतिवक्तृ

3।1।35।2।4

वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ। वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवक्तृ¦ त्रि॰ अति + वच--तृच्। वावदूके, वाचोयुक्तिदक्षे च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवक्तृ [ativaktṛ], a. Very talkative, garrulous; आक्रोष्टा चातिवक्ता च ब्राह्मणानाम् Mb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवक्तृ/ अति--वक्तृ mfn. very loquacious.

"https://sa.wiktionary.org/w/index.php?title=अतिवक्तृ&oldid=196361" इत्यस्माद् प्रतिप्राप्तम्