अतिवर्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवर्तनम् [ativartanam], a. Pardonable offence; दशातिवर्तनान्याहुः Ms.8.29.

अतिवर्तनम् [ativartanam], A pardonable offence or misdemeanour; exemption from punishment; ten cases are mentioned in Ms.8.29 (यानस्य चैव यातुश्च यानस्वाभिन एव च । दशातिः- वर्तनान्याहुः शेषे दण्डो विधीयते ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवर्तन/ अति-वर्तन n. a pardonable offence or misdemeanour.

"https://sa.wiktionary.org/w/index.php?title=अतिवर्तन&oldid=484928" इत्यस्माद् प्रतिप्राप्तम्