अतिवह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवह् [ativah], 1 P. To carry over or across. -Caus.

To spend, pass (as time); किं वा मयापि न दिनान्यतिवाहितानि Māl.6.13; अतिवाहयां बभूवत्रियामाम् R.9.7; ऋतून् 19.47.

To let pass over, get through successfully; गुहा- विसारीण्यतिवाहितानि मया कथंचिद् घनगर्जितानि R.13.28 allowed to pass over my head, endured; स शापस्तेनातिवाहितः Ks. 33.91.

To rid oneself of, elude, avoid; अस्मिंस्तमाल- विटपान्धकारे प्रविश्य एनमतिवाहयावः Ratn.2; get out of his way, elude his pursuit (and thus cheat him).

To transplant, remove (to another place), bring or carry over; अलकामतिवाह्यैव वसतिं वसुसंपदाम् Ku.6.37.

To follow, tread (as a path; लोकातिवाहिते मार्गे Śarva. Ś.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवह्/ अति- to carry over or across to pass by; to pass (time) Das3. : Caus. वाहयति, to let pass , get over or through , endure; to let time pass , spend.

"https://sa.wiktionary.org/w/index.php?title=अतिवह्&oldid=196380" इत्यस्माद् प्रतिप्राप्तम्