अतिवृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृष्टिः, स्त्री, (अतिशयेन वृष्टिः वर्षणं ।) अति- शयवृष्टिः । ईतिविशेषः । स तु महद्वर्षणरूपः कृषीणामुत्पातः । यथा, -- “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्चराजानः षडेता ईतयः स्मृताः ॥ इति पराशरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृष्टि¦ स्त्री अति + वृष--क्तिन्। अत्यन्तवृष्टौ शस्योपघात-कोपद्रवरूपे
“अतिवृष्टिरनावृष्टिः शलभाः मूषिकाःस्वगाइत्याद्युक्ते” ईतिभेदे
“निरीतिभावं गमितेऽति-वृष्टय” इति नैष॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृष्टि¦ f. (-ष्टिः) Heavy rain. E. अति, and वृष्टि rain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृष्टिः [ativṛṣṭiḥ], f. Excessive or heavy rain, one of the six calamities of the season. See. ईति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिवृष्टि/ अति--वृष्टि f. excessive rain.

"https://sa.wiktionary.org/w/index.php?title=अतिवृष्टि&oldid=484945" इत्यस्माद् प्रतिप्राप्तम्