अतिश्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिश्वन्¦ पु॰ अतिशयितः सुन्दरः श्वा अतेः पूजार्थत्वात् नसमा॰। उत्तमकक्कुरे तददूरदेशादौ पक्षा॰ फक्। आतिश्वायनः तददूरदेशादौ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिश्वन् [atiśvan], m. An excellent dog.

"https://sa.wiktionary.org/w/index.php?title=अतिश्वन्&oldid=196501" इत्यस्माद् प्रतिप्राप्तम्