अतिसर्जन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसर्जन नपुं।

अतिदानम्

समानार्थक:विलम्भ,अतिसर्जन

3।2।28।1।4

विप्रलम्भो विप्रयोगो विलम्भस्त्वतिसर्जनम्. विश्रावस्तु प्रतिख्यातिरवेक्षा प्रतिजागरः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसर्जन¦ न॰ अति + सृज--ल्युट्। दाने, बधे, विप्रलम्भे,अतिशयदाने च।
“ज्वलनातिसर्जनादिति” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसर्जन¦ n. (-नं)
1. Liberality, giving.
2. Appointing, engaging.
3. A gift, a donation.
4. Slaughter, killing. E. अति, and सृज to create, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसर्जनम् [atisarjanam], 1 Giving, granting; consigning विधुरां ज्वलनातिसर्जनात् Ku.4.32, consigning to the flames; दीयतामिति वचो$तिसर्जने Śi.14.48; तत्तदीयविशिखातिसर्जनात् Ki. 13.57 giving back.

Liberality, munificence.

Killing.

Deception.

Separation from, parting with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसर्जन/ अति-सर्जन n. the act of giving away , granting

अतिसर्जन/ अति-सर्जन n. liberality

अतिसर्जन/ अति-सर्जन n. a gift

अतिसर्जन/ अति-सर्जन n. sending out of the world , killing.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसर्जन न.
(अति+ सृज् + ल्युट्) आदेश (लेना या देना) आश्व.श्रौ.सू. 1.12.21 (ओं स्तुध्वम्); 2.4.25 ओं उन्नेष्याम्यतिसर्जनम्।

"https://sa.wiktionary.org/w/index.php?title=अतिसर्जन&oldid=484974" इत्यस्माद् प्रतिप्राप्तम्