अतिसौरभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसौरभ¦ पु॰ अतिशयितं सौरभमस्य ब॰। अत्यन्तामोद-वति आम्रे। सौरभान्विते वस्तुमात्रे त्रि॰। प्रा॰ स॰। अत्यन्तसुरभिगन्धे न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसौरभ [atisaurabha], a. Very fragrant. -भम् Great fragrance. -भः The mango tree

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिसौरभ/ अति--सौरभ mfn. very fragrant

अतिसौरभ/ अति--सौरभ n. extraordinary fragrance.

"https://sa.wiktionary.org/w/index.php?title=अतिसौरभ&oldid=484983" इत्यस्माद् प्रतिप्राप्तम्