अतिस्तुति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिस्तुति¦ स्त्री अति + स्तु--क्तिन् अतेः पूजार्थत्वादुपसर्गत्वबाधान्न षत्वम्। अविद्यमानगुणानुकीर्त्तने।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिस्तुति/ अति--स्तुति f. excessive praise Nir.

"https://sa.wiktionary.org/w/index.php?title=अतिस्तुति&oldid=196572" इत्यस्माद् प्रतिप्राप्तम्