अतिस्नेह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिस्नेहः [atisnēhḥ], Over-affection, ˚हः कार्यदर्शी V.2 sees or finds what is to be done; ˚हः पापशङ्की Ś.4 is apt to suspect evil.

"https://sa.wiktionary.org/w/index.php?title=अतिस्नेह&oldid=196577" इत्यस्माद् प्रतिप्राप्तम्