अती

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अती [atī], [अति-इ] 2 P.

To go beyond, pass on, over or beyond, cross (time or space); स्तोकमन्तरमतीत्य Ś. 1; जवादतीये हिमवानधोमुखैः Ki.14.54 was gone to or reached; स्थातव्यं ते नयनविषयं यावदत्येति भानुः Me.36 passes out of sight; अतीत्यैकादशाहं तु नामकर्म तथा$करोत् Rām. after 11 days; गृहपङ्क्तयश्चिरमतायिरे जनैः Śi.13.53.

To enter, step over; अद्वारेण च नातीयात् ग्रामं वा वेश्म वा वृतम् Ms.4.73.

To excel, surpass, outstrip, be more than a match for; त्रिस्रोतसः कान्तिमतीत्य तस्थौ Ku.7.15; सत्यमतीत्य हरितो हरिंश्च वर्तन्ते वाजिनः Ś.1; अग्निस्त्विषा नात्येति पूषणम् Śi.2.23; to exceed, go beyond, transcend; कुसीदवृद्धिर्द्वैगुण्यं नात्येति Ms.8.151 does not exceed; अतीत्य वाचां मनसां च गोचरं स्थिताय Ki.18.41, अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया Śi 16.48.

To overcome, subdue, vanquish, get the better of; न प्रदीप इव वायुमत्यगात् R. 19.53 did not overcome, outlive or survive; to overtake, out-do

To walk by, walk past, pass by, leave behind; स्रोतोवहां पथि निकामजलामतीत्य Ś.6.16; सो$त्य- गाद् आश्रमम् R.15.37.

To omit, neglect, disregard, violate, transgress, overstep; न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन Mb. avoid; अतीत्य ही गुणान् सर्वान् स्वभावो मूर्ध्नि वर्तते H.1.18 देशं कालं च यो$तीयात् Y.2.195; अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः Rām.; भूतान्यत्येति पञ्च वै Ms.12.9 oversteps the five elements (मोक्षं प्राप्नोति Kull.); अत्येति तत्सर्वमिदं विदित्वा Bg.8.28,14.2.

(Intrans.) To pass, elapse (time); अत्येति रजनी या तु सा न प्रतिनिवर्तते Rām.; अतीते दक्षिणायने &c.

To overflow, be redundant, be in excess.

To die.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अती ( इ) cl.2 P. अत्य्-एति, -एतुम्, to pass by , elapse , pass over , overflow; to pass on; to get over; ( Ved. Inf. अत्य्-एतवै) , to pass through RV. v , 83 , 10 ; to defer; to enter; to overcome , overtake , outdo; to pass by , neglect; to overstep , violate; to be redundant; to die: Intens. अती-यते, to overcome.

"https://sa.wiktionary.org/w/index.php?title=अती&oldid=484990" इत्यस्माद् प्रतिप्राप्तम्