अतीतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतीतः, त्रि, (अति इण् कर्त्तरिक्तः ।) गतः । भूतः । अतिक्रान्तः । यथा, -- “न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे” । इति वैद्यकपरिभाषा ॥ सङ्गीतशास्त्रमते मान- प्रभेदः ॥

"https://sa.wiktionary.org/w/index.php?title=अतीतः&oldid=484992" इत्यस्माद् प्रतिप्राप्तम्