अतुल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुलः, पुं, (नास्ति तुला सादृश्यं यस्य सः ।) तिल- वृक्षः । इति शब्दचन्द्रिका । तुलनारहिते त्रि ॥ (“राक्षसेन्द्रप्रभावेण श्रिया चातुलया तथा” ॥ इति रामायणे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल¦ पु॰ नास्ति तुला शुभ्रपुष्पतायामस्याः। तिलकवृक्षेतुलारहिते त्रि॰।
“रामस्त्वतुलविक्रम” इति रामा॰। [Page0108-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल¦ mfn. (-लः-ला-लं) Unequalled, m. (-लः) A plant that has an oily seed, (Sesamum orientale.) E. अ neg, तुल to be like, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल [atula], a. [न. ब.] Unequalled, unsurpassed, matchless, peerless, incomparable, very great; भयमतुलं गुरुलोकात् Pt.5.31; so ˚पराक्रम, ˚रूप &c.

लः The sesamum seed and plant (तिलकवृक्ष).

Cough Nigh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल/ अ-तुल mfn. unequalled

अतुल/ अ-तुल m. (destitute of weight) , the Sesamum seed and plant.

"https://sa.wiktionary.org/w/index.php?title=अतुल&oldid=484999" इत्यस्माद् प्रतिप्राप्तम्