अतुल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल्यम्, त्रि, (न तुल्यं सदृशं नञ्समासः ।) निस्तुल्यं । अनुपमं । असाम्यं । असदृशं । यथा, -- “अतुल्यमहसा साकं मम रामेण विग्रहः” । इति भट्टिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल्य¦ त्रि॰ न तुल्यः। असदृशे असमाने
“अतुल्यमहसा-सार्द्धं रामेण मम विग्रह” इति भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल्य¦ mfn. (-ल्यः-ल्या-ल्यं) Unequalled. unparalleled. E. अ neg. तुल्य to be equalled.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल्य [atulya], a. Unequalled &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतुल्य/ अ-तुल्य mfn. unequalled.

"https://sa.wiktionary.org/w/index.php?title=अतुल्य&oldid=485001" इत्यस्माद् प्रतिप्राप्तम्