अतृप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतृप्त¦ mfn. (-प्तः-प्ता-प्तं) Unsatisfied. E. अ neg. तृप्ति satisfied.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतृप्त/ अ-तृप्त mfn. unsatisfied , insatiable , eager.

"https://sa.wiktionary.org/w/index.php?title=अतृप्त&oldid=485010" इत्यस्माद् प्रतिप्राप्तम्