अतृप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतृप्तिः, स्त्री, (तृप् + भावे क्तिन् न तृप्तिः सन्तोषः नञ्समासः । बहुव्रीहौ तु तृप्तिरहितः अस- न्तोषकरः ।) तृप्त्यभावः । अपरितुष्टिः । अन्नाभि- लाषः । यथा, -- “उष्मातृप्तितमः प्रवेशदहनं कट्वम्लतिक्ता रसा । वर्णः पाण्डुविवर्जितः क्वथितताकर्म्माणिपित्तस्यवै” इति रक्षितः ॥ अतृप्ते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतृप्ति¦ स्त्री तृप्तिः सन्तोषः अभावार्थे--न॰ त॰। तृप्त्यभावेब॰। तृप्तिरहिते, असन्तोषिणि, लोलुपे च त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतृप्ति¦ f. (-प्तिः) Insatiableness, voraciousness. E. अ neg. तृप्ति satisfaction.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतृप्ति/ अ-तृप्ति f. unsatisfied condition , insatiability.

"https://sa.wiktionary.org/w/index.php?title=अतृप्ति&oldid=485011" इत्यस्माद् प्रतिप्राप्तम्