अत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्¦ अव्य॰ अत--क्विप्। आश्चर्य्ये। ऊर्य्यादि॰। अद्भुतम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत् [at], 1 P. (अति), अतति, अतितुम्, अत्त-अतित

To go, walk; wander, to go constantly.

To obtain (mostly Ved.)

To bind.

(अन्तति) To bind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत् ind. a prefix said to imply " surprise " , probably a contraction of अति, meaning " extraordinary " , ( g. ऊर्य्-आदि, See. )

अत् cl.1 P. A1. अतति( Naigh. ; p. अतत्or अतमान) , to go constantly , walk , run RV. ; to obtain L.

"https://sa.wiktionary.org/w/index.php?title=अत्&oldid=485013" इत्यस्माद् प्रतिप्राप्तम्