अत्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्तृ¦ पु॰ अद्--तृच्। परमेश्वरे,
“अत्ता चराचरग्रहणादिति” शारीरकसूत्रम् तस्य अत्तृत्वञ्च
“यस्य ब्रह्म च क्षात्रञ्चोभेमवत ओदनो मृत्युर्यस्योपसेचनमिति” श्रुतौ सर्वभ-क्षकत्वेनोक्तेः। अधिकमदितिशब्दे वक्ष्यते भक्षणकर्त्तृमात्रेत्रि॰ स्त्रियां ङीप्।
“अरक्षितारमत्तारं नृपं विद्या-दधोगतिमिति” भार॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्तृ¦ mfn. (-त्ता-त्त्वी-त्तृ) A feeder, one who eats. E. अद to eat. शतृ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्तृ [attṛ], &c. See under अद्.

अत्तृ [attṛ], a. [अद्-तृच्] One who eats; अरक्षितारमत्तारं नृपं विद्यादधोगतिम्. Ms.8.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्तृ m. an eater AV. etc. ; f( अत्त्री). TS.

अत्तृ etc. See. s.v.

"https://sa.wiktionary.org/w/index.php?title=अत्तृ&oldid=196676" इत्यस्माद् प्रतिप्राप्तम्