अत्यन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तम्, क्ली, (अन्तं सीमामतिक्रान्तम् अत्यादीति समासः ।) अतिशयः । यथा । अत्यन्तं कठिनौ तथापि हृदयानन्दाय वक्षोरुहौ । इति नरहरि- कविः ॥

अत्यन्तः सुकुमारः, पुं, (अत्यन्तः सुकुमारः कर्म्म- धारयः ।) कङ्गुनीवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्त¦ न॰ अतिक्रान्तोऽन्तं सीमाम् अत्या॰ स॰। अतिशये। तद्युक्ते सर्वपरिच्छेदातिक्रान्ते त्रि॰। अतिक्रमेऽव्ययी॰। परिच्छेदातिक्रमे नाशातिक्रमे च अव्य॰।
“किं वा तवा-त्यन्तवियोगदुःखे” इति रघु॰
“अत्यन्तहिमोत्तरानिला इति” कुमा॰।
“सुस्वमत्यन्तमश्नुते” इति गीता।
“शरीरस्यगुणानाञ्च दूरमत्यन्तमन्तरमिति” च पुरा॰।
“अत्यन्तेभवः ठक् आत्यन्तिकः। अत्यन्तभवे वस्तुनि त्रि॰। नाशाति-क्रान्ते त्रि॰
“अत्यन्तं निर्जगद्योमेति” पञ्चदशी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्त¦ mfn. or adv. n. (-न्तः-न्ता-न्तं) Much, excessive. E. अति beyond, and अन्त end or boundary.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्त [atyanta], a. [अतिक्रान्तः अन्तं सीमां नाशम्]

Excessive, much, very great or strong; ˚वैरम् great enmity; ˚मैत्री; ˚हिमोत्किरानिलाः Ku.5.26.

Complete, perfect, absolute; ˚अभावः absolute non-existence; See below.

Endless, perpetual, permanent, everlasting, uninterrupted, unbroken; किं वा तवात्यन्तवियोग- मोघे हतजीविते R.14.65; भवत्यजरमत्यन्तम् Pt.1.151; यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितप्रेप्सुः सुखम- त्यन्तमश्नुते ॥ Ms.5.46; Bg.6.28; कस्यात्यन्तं सुखमुपनतम् Me.111. नायमत्यन्तसंवासो लभ्यते येन केनचित् H.4.73.-तम् ind.

Exceedingly, excessively, very much, to the highest degree; स्थायीभवति चात्यन्तं रङ्गः शुक्लपटे यथा Pt.1.33; स्तनंधयो$त्यन्तशिशुः स्तनादिव Mu.4.14. very young.

For ever, to the end (of life), through life; अत्यन्तमात्मसटृशेक्षणवल्लभाभिराहो निवत्स्यति Ś1.26 For all time, in perpetuity; सा चात्यन्तमदर्शनं नयनयोर्याता V.4.9; oft. in comp.; ˚गता See below; प्रियमत्यन्त- विलुप्तदर्शनम् Ku.4.2. For ever lost to view; R.14.3;

Absolutely, perfectly, completely. -Comp. -अपह्नवः A flat, categorical or total denial; a denial nipping the accusation in the bud (P. वार्त्तिक III.2.115.). -अभावः absolute or complete nonexistence, absolute non-entity, a thing which does not exist at any one of the three periods of time, or does not exist for all time; त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिकः (This is considered to be नित्य or eternal and different from the other kinds of अभाव). -ग a. going or walking too much or too fast. -गत a. gone or departed forever, gone never to return; कथमत्यन्तगता न मां दहेः R.8.56.2. always applicable, perfectly intimate or pertinent.-गति f.

sense of 'completely'; अनत्यन्तगतौ क्तात् P.V. 4.4. completion, accomplishment. -गामिन् a.

going or walking very much, going too fast or quickly.

excessive, much. -निवृत्तिः f. complete disappearance, absolute cessation. -वासिन् m. [वस्-णिनि] one who constantly stays with his preceptor, as a student.-सहचरित a. going together invariably (P. वार्त्तिक VIII.1. 15.)

संयोगः close proximity, uninterrupted continuity; कालाध्वनोरत्यन्तसंयोगे P.II.1.29.

Inseparable co-existence. -संपर्कः excessive sexual intercourse. -सुकुमार a. very tender. (-रः) a kind of grain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्त/ अत्य्-अन्त mfn. beyond the proper end or limit

अत्यन्त/ अत्य्-अन्त mfn. excessive , very great , very strong

अत्यन्त/ अत्य्-अन्त mfn. endless , unbroken , perpetual

अत्यन्त/ अत्य्-अन्त mfn. absolute , perfect

अत्यन्त/ अत्य्-अन्त mfn. to the end

अत्यन्त/ अत्य्-अन्त mfn. quite Pat.

"https://sa.wiktionary.org/w/index.php?title=अत्यन्त&oldid=485024" इत्यस्माद् प्रतिप्राप्तम्