अत्यन्तसुकुमार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तसुकुमार¦ पु॰ अत्यन्त सुकुमार इति। (काङ्नी) कङ्गनी वृक्षे राजनि॰। [Page0109-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तसुकुमार¦ m. (-रः) A species of grain, (Panicum Italicum.) E. अत्यन्त, and सुकुमार very soft.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यन्तसुकुमार/ अत्य्-अन्त--सुकुमार mfn. very tender

अत्यन्तसुकुमार/ अत्य्-अन्त--सुकुमार m. a kind of grain , Panicum Italicum.

"https://sa.wiktionary.org/w/index.php?title=अत्यन्तसुकुमार&oldid=485031" इत्यस्माद् प्रतिप्राप्तम्