अत्यय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्ययः, पुं, (अति + इण् + भावे अच् ।) मृत्युः । अतिक्रमः । दण्डः । दोषः । कृच्छ्रं । इत्यमरः ॥ (“जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ इति मनुः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय पुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।1।5

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

अत्यय पुं।

अतिक्रमः

समानार्थक:पर्यय,अतिक्रम,अतिपात,उपात्यय,अत्यय

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

पदार्थ-विभागः : , क्रिया

अत्यय पुं।

दण्डः

समानार्थक:साहस,दम,दण्ड,काण्ड,अत्यय,औशीर

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

 : द्विगुणदण्डः

पदार्थ-विभागः : , क्रिया

अत्यय पुं।

दोषः

समानार्थक:अत्यय

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

पदार्थ-विभागः : , शेषः

अत्यय पुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

3।3।150।2।1

व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः। अत्ययोऽतिक्रमे कृच्छ्रेदोषे दण्डेऽप्यथापदि॥

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय¦ पु॰ अति + इण--अच्। अतिक्रमे, अभावे, विनाशे,दोषे, कृच्छ्रे, अतिक्रम्य गमने, कार्य्यस्यावश्यम्भावाभावेच।
“प्राणात्यये च संप्राप्ते योऽन्नमत्ति यतस्ततः। न सपापेन लिप्येत पद्मपत्रमिवाम्भसेति” स्मृतिः।
“क्षुरस्यधारा निशिता दुरत्ययेति” पुरा॰ अत्ययं कालातिक्रमंन सहते ठक् आत्ययिकः। विलम्बाक्षमे कार्य्ये त्रि॰।
“आत्ययिकेषु कार्य्येषु सद्य एवाधिवासयेदिति” पुराणम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय¦ m. (-यः)
1. Death.
2. Distress.
3. Transgression.
4. Vice, fault, guilt.
5. Punishment.
6. Going over or beyond.
7. Absence.
8. Loss, destruction. E. अति beyond, away, इण to go, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय [atyaya] अत्ययिक [atyayika], अत्ययिक &c. See under अती.

अत्ययः [atyayḥ], [इ-अच्]

(a) passing away, lapse; काल˚ आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः Ms.8.145. (b) End, conclusion, termination, absence, disappearance; तपात्यये Ku.4.44.5.23; शिशिरात्ययस्य पुष्पोच्चयः 3.61; आतप˚ R.1.52.

Complete disappearance, death, destruction, passing away, perishing; पितुरत्ययात् Dk.64.

Danger, risk, harm, injury, evil; जीवितात्ययमापन्नः Ms. 1.14 the life being in danger or jeopardy; प्राणानामेव चात्यये 5.27; प्राणात्यये च संप्राप्ते Y.1.179, Ms.6.68,8:69; पुत्रदारात्ययं प्राप्तः 1.99 (Kull. क्षुदवसन्नपुत्रकलत्रः).

Suffering, misery, difficulty, distress.

Guilt, fault, offence, transgression; क्षत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत Ms.8.243; दाप्यो$ष्टगुणमत्ययं 8.4 should be made to pay as a fine for his offence.

Attack, assault साहसस्तेयपारुष्यगो$भिशापात्यये Y.2.12.

Overcoming, mastering mentally, comprehending; बुद्धिश्च ते लोकैरपि दुरत्यया Rām.

Overstepping; क्षुरस्य धारा निशिता दुरत्यया Kena. Up.

A class kind. cf. अशुभे चापदि स्मृतः । अत्ययो$ तिक्रमे कृच्छ्रे दोषे दण्डविनाशयोः । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यय/ अत्य्-अय See. s.v.

अत्यय/ अत्य्-अय m. (fr. इwith अतिSee. अती-) , passing , lapse , passage

अत्यय/ अत्य्-अय m. passing away , perishing , death

अत्यय/ अत्य्-अय m. danger , risk , evil , suffering

अत्यय/ अत्य्-अय m. transgression , guilt , vice

अत्यय/ अत्य्-अय m. getting at , attacking Ya1jn5. ii , 1 2

अत्यय/ अत्य्-अय m. overcoming , mastering (mentally)

अत्यय/ अत्य्-अय m. a class ChUp.

"https://sa.wiktionary.org/w/index.php?title=अत्यय&oldid=485036" इत्यस्माद् प्रतिप्राप्तम्