अत्यर्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थम्, क्ली, (अर्थमतिक्रान्तं अत्यादीति समासः ।) अतिशयः । तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥ । (“लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया” । इति रामायणे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थ नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।66।2।3

नित्यानवरताजस्रमप्यथातिशयो भरः। अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थ¦ न॰ अतिक्रान्तमर्थमनुरूपस्वरूपं अत्या॰ स॰। अतिशये। तद्वति त्रि॰। अत्यये अव्ययी॰। अर्थाभावे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थ¦ n. adv. or mfn. adj. (-र्थः-र्था-र्थं) Much, excessive. E. अति, and अर्थ substance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थ [atyartha], a. [अतिक्रान्तः अर्थम् अनुरूपस्वरूपम्] Beyond the proper worth or measure, excessive, very great, intense, exorbitant; ˚तापात् M.2.12. -र्थम् adv. Very much, exceedingly, excessively; अत्यर्थं परदास्यमेत्य निपुणं नीतौ मनो दीयते Mu.2.5; प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः Bg.7.17; oft. in comp.; ˚वेदनः A type of the elephant having extreme sensibility; प्राजनाङ्कुशदण्डेभ्यो दूरादुद्विजते हि यः । स्पृष्टो वा व्यथते$त्यर्थं स गजो$त्यर्थवेदनः ॥ Mātaṅga L.8.19. ˚संपीडितः Ś.7.11. excessively pinched; ˚क्रुद्ध, ˚तृषित &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थ/ अत्य्-अर्थ mfn. " beyond the proper worth " , exorbitant , excessive

"https://sa.wiktionary.org/w/index.php?title=अत्यर्थ&oldid=485038" इत्यस्माद् प्रतिप्राप्तम्