अत्यर्थम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थम्, क्ली, (अर्थमतिक्रान्तं अत्यादीति समासः ।) अतिशयः । तद्विशिष्टे वाच्यलिङ्गं । इत्यमरः ॥ । (“लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया” । इति रामायणे ॥)

"https://sa.wiktionary.org/w/index.php?title=अत्यर्थम्&oldid=110844" इत्यस्माद् प्रतिप्राप्तम्