अत्यल्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यल्पम्, त्रि, (अत्यन्तमल्पं मनाक् ।) यत्किञ्चित् । अतिसूक्ष्मं । तत्पर्य्यायः । अल्पिष्ठं २ अल्पीयः ३ कणीयः ४ अणीयः ५ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यल्प वि।

अत्यल्पः

समानार्थक:अत्यल्प,अल्पिष्ठ,अल्पीयस्,कनीयस्,अणीय

3।1।62।2।1

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यल्प¦ त्रि॰ अतिशयितोऽल्पः प्रा॰ स॰। अत्यन्ताल्पेअणुतरे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यल्प¦ mfn. (-ल्पः-ल्पा-ल्पं) Very small, very little. E. अति very, and अल्प small.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यल्प/ अत्य्-अल्प mfn. very little.

"https://sa.wiktionary.org/w/index.php?title=अत्यल्प&oldid=196742" इत्यस्माद् प्रतिप्राप्तम्